सुबन्तावली ?तृप्तायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमातृप्तायिष्यन् तृप्तायिष्यन्तौ तृप्तायिष्यन्तः
सम्बोधनम्तृप्तायिष्यन् तृप्तायिष्यन्तौ तृप्तायिष्यन्तः
द्वितीयातृप्तायिष्यन्तम् तृप्तायिष्यन्तौ तृप्तायिष्यतः
तृतीयातृप्तायिष्यता तृप्तायिष्यद्भ्याम् तृप्तायिष्यद्भिः
चतुर्थीतृप्तायिष्यते तृप्तायिष्यद्भ्याम् तृप्तायिष्यद्भ्यः
पञ्चमीतृप्तायिष्यतः तृप्तायिष्यद्भ्याम् तृप्तायिष्यद्भ्यः
षष्ठीतृप्तायिष्यतः तृप्तायिष्यतोः तृप्तायिष्यताम्
सप्तमीतृप्तायिष्यति तृप्तायिष्यतोः तृप्तायिष्यत्सु

समास तृप्तायिष्यत्

अव्यय ॰तृप्तायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria