सुबन्तावली ?तृप्तायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातृप्तायिष्यन्ती तृप्तायिष्यन्त्यौ तृप्तायिष्यन्त्यः
सम्बोधनम्तृप्तायिष्यन्ति तृप्तायिष्यन्त्यौ तृप्तायिष्यन्त्यः
द्वितीयातृप्तायिष्यन्तीम् तृप्तायिष्यन्त्यौ तृप्तायिष्यन्तीः
तृतीयातृप्तायिष्यन्त्या तृप्तायिष्यन्तीभ्याम् तृप्तायिष्यन्तीभिः
चतुर्थीतृप्तायिष्यन्त्यै तृप्तायिष्यन्तीभ्याम् तृप्तायिष्यन्तीभ्यः
पञ्चमीतृप्तायिष्यन्त्याः तृप्तायिष्यन्तीभ्याम् तृप्तायिष्यन्तीभ्यः
षष्ठीतृप्तायिष्यन्त्याः तृप्तायिष्यन्त्योः तृप्तायिष्यन्तीनाम्
सप्तमीतृप्तायिष्यन्त्याम् तृप्तायिष्यन्त्योः तृप्तायिष्यन्तीषु

समास तृप्तायिष्यन्ति तृप्तायिष्यन्ती

अव्यय ॰तृप्तायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria