सुबन्तावली ?तृप्तायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमातृप्तायिष्यमाणा तृप्तायिष्यमाणे तृप्तायिष्यमाणाः
सम्बोधनम्तृप्तायिष्यमाणे तृप्तायिष्यमाणे तृप्तायिष्यमाणाः
द्वितीयातृप्तायिष्यमाणाम् तृप्तायिष्यमाणे तृप्तायिष्यमाणाः
तृतीयातृप्तायिष्यमाणया तृप्तायिष्यमाणाभ्याम् तृप्तायिष्यमाणाभिः
चतुर्थीतृप्तायिष्यमाणायै तृप्तायिष्यमाणाभ्याम् तृप्तायिष्यमाणाभ्यः
पञ्चमीतृप्तायिष्यमाणायाः तृप्तायिष्यमाणाभ्याम् तृप्तायिष्यमाणाभ्यः
षष्ठीतृप्तायिष्यमाणायाः तृप्तायिष्यमाणयोः तृप्तायिष्यमाणानाम्
सप्तमीतृप्तायिष्यमाणायाम् तृप्तायिष्यमाणयोः तृप्तायिष्यमाणासु

अव्यय ॰तृप्तायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria