सुबन्तावली ?तृप्तायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातृप्तायिष्यमाणः तृप्तायिष्यमाणौ तृप्तायिष्यमाणाः
सम्बोधनम्तृप्तायिष्यमाण तृप्तायिष्यमाणौ तृप्तायिष्यमाणाः
द्वितीयातृप्तायिष्यमाणम् तृप्तायिष्यमाणौ तृप्तायिष्यमाणान्
तृतीयातृप्तायिष्यमाणेन तृप्तायिष्यमाणाभ्याम् तृप्तायिष्यमाणैः तृप्तायिष्यमाणेभिः
चतुर्थीतृप्तायिष्यमाणाय तृप्तायिष्यमाणाभ्याम् तृप्तायिष्यमाणेभ्यः
पञ्चमीतृप्तायिष्यमाणात् तृप्तायिष्यमाणाभ्याम् तृप्तायिष्यमाणेभ्यः
षष्ठीतृप्तायिष्यमाणस्य तृप्तायिष्यमाणयोः तृप्तायिष्यमाणानाम्
सप्तमीतृप्तायिष्यमाणे तृप्तायिष्यमाणयोः तृप्तायिष्यमाणेषु

समास तृप्तायिष्यमाण

अव्यय ॰तृप्तायिष्यमाणम् ॰तृप्तायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria