Declension table of ?tṛptāyamāna

Deva

MasculineSingularDualPlural
Nominativetṛptāyamānaḥ tṛptāyamānau tṛptāyamānāḥ
Vocativetṛptāyamāna tṛptāyamānau tṛptāyamānāḥ
Accusativetṛptāyamānam tṛptāyamānau tṛptāyamānān
Instrumentaltṛptāyamānena tṛptāyamānābhyām tṛptāyamānaiḥ tṛptāyamānebhiḥ
Dativetṛptāyamānāya tṛptāyamānābhyām tṛptāyamānebhyaḥ
Ablativetṛptāyamānāt tṛptāyamānābhyām tṛptāyamānebhyaḥ
Genitivetṛptāyamānasya tṛptāyamānayoḥ tṛptāyamānānām
Locativetṛptāyamāne tṛptāyamānayoḥ tṛptāyamāneṣu

Compound tṛptāyamāna -

Adverb -tṛptāyamānam -tṛptāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria