सुबन्तावली ?तृपलप्रभर्मन्

Roma

पुमान्एकद्विबहु
प्रथमातृपलप्रभर्मा तृपलप्रभर्माणौ तृपलप्रभर्माणः
सम्बोधनम्तृपलप्रभर्मन् तृपलप्रभर्माणौ तृपलप्रभर्माणः
द्वितीयातृपलप्रभर्माणम् तृपलप्रभर्माणौ तृपलप्रभर्मणः
तृतीयातृपलप्रभर्मणा तृपलप्रभर्मभ्याम् तृपलप्रभर्मभिः
चतुर्थीतृपलप्रभर्मणे तृपलप्रभर्मभ्याम् तृपलप्रभर्मभ्यः
पञ्चमीतृपलप्रभर्मणः तृपलप्रभर्मभ्याम् तृपलप्रभर्मभ्यः
षष्ठीतृपलप्रभर्मणः तृपलप्रभर्मणोः तृपलप्रभर्मणाम्
सप्तमीतृपलप्रभर्मणि तृपलप्रभर्मणोः तृपलप्रभर्मसु

समास तृपलप्रभर्म

अव्यय ॰तृपलप्रभर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria