Declension table of ?tṛpṇuvatī

Deva

FeminineSingularDualPlural
Nominativetṛpṇuvatī tṛpṇuvatyau tṛpṇuvatyaḥ
Vocativetṛpṇuvati tṛpṇuvatyau tṛpṇuvatyaḥ
Accusativetṛpṇuvatīm tṛpṇuvatyau tṛpṇuvatīḥ
Instrumentaltṛpṇuvatyā tṛpṇuvatībhyām tṛpṇuvatībhiḥ
Dativetṛpṇuvatyai tṛpṇuvatībhyām tṛpṇuvatībhyaḥ
Ablativetṛpṇuvatyāḥ tṛpṇuvatībhyām tṛpṇuvatībhyaḥ
Genitivetṛpṇuvatyāḥ tṛpṇuvatyoḥ tṛpṇuvatīnām
Locativetṛpṇuvatyām tṛpṇuvatyoḥ tṛpṇuvatīṣu

Compound tṛpṇuvati - tṛpṇuvatī -

Adverb -tṛpṇuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria