Declension table of ?tṛndatī

Deva

FeminineSingularDualPlural
Nominativetṛndatī tṛndatyau tṛndatyaḥ
Vocativetṛndati tṛndatyau tṛndatyaḥ
Accusativetṛndatīm tṛndatyau tṛndatīḥ
Instrumentaltṛndatyā tṛndatībhyām tṛndatībhiḥ
Dativetṛndatyai tṛndatībhyām tṛndatībhyaḥ
Ablativetṛndatyāḥ tṛndatībhyām tṛndatībhyaḥ
Genitivetṛndatyāḥ tṛndatyoḥ tṛndatīnām
Locativetṛndatyām tṛndatyoḥ tṛndatīṣu

Compound tṛndati - tṛndatī -

Adverb -tṛndati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria