Declension table of ?tṛmpyamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛmpyamāṇaḥ tṛmpyamāṇau tṛmpyamāṇāḥ
Vocativetṛmpyamāṇa tṛmpyamāṇau tṛmpyamāṇāḥ
Accusativetṛmpyamāṇam tṛmpyamāṇau tṛmpyamāṇān
Instrumentaltṛmpyamāṇena tṛmpyamāṇābhyām tṛmpyamāṇaiḥ tṛmpyamāṇebhiḥ
Dativetṛmpyamāṇāya tṛmpyamāṇābhyām tṛmpyamāṇebhyaḥ
Ablativetṛmpyamāṇāt tṛmpyamāṇābhyām tṛmpyamāṇebhyaḥ
Genitivetṛmpyamāṇasya tṛmpyamāṇayoḥ tṛmpyamāṇānām
Locativetṛmpyamāṇe tṛmpyamāṇayoḥ tṛmpyamāṇeṣu

Compound tṛmpyamāṇa -

Adverb -tṛmpyamāṇam -tṛmpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria