Declension table of ?tṛmpitavat

Deva

MasculineSingularDualPlural
Nominativetṛmpitavān tṛmpitavantau tṛmpitavantaḥ
Vocativetṛmpitavan tṛmpitavantau tṛmpitavantaḥ
Accusativetṛmpitavantam tṛmpitavantau tṛmpitavataḥ
Instrumentaltṛmpitavatā tṛmpitavadbhyām tṛmpitavadbhiḥ
Dativetṛmpitavate tṛmpitavadbhyām tṛmpitavadbhyaḥ
Ablativetṛmpitavataḥ tṛmpitavadbhyām tṛmpitavadbhyaḥ
Genitivetṛmpitavataḥ tṛmpitavatoḥ tṛmpitavatām
Locativetṛmpitavati tṛmpitavatoḥ tṛmpitavatsu

Compound tṛmpitavat -

Adverb -tṛmpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria