सुबन्तावली ?तृम्फिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातृम्फिष्यन्ती तृम्फिष्यन्त्यौ तृम्फिष्यन्त्यः
सम्बोधनम्तृम्फिष्यन्ति तृम्फिष्यन्त्यौ तृम्फिष्यन्त्यः
द्वितीयातृम्फिष्यन्तीम् तृम्फिष्यन्त्यौ तृम्फिष्यन्तीः
तृतीयातृम्फिष्यन्त्या तृम्फिष्यन्तीभ्याम् तृम्फिष्यन्तीभिः
चतुर्थीतृम्फिष्यन्त्यै तृम्फिष्यन्तीभ्याम् तृम्फिष्यन्तीभ्यः
पञ्चमीतृम्फिष्यन्त्याः तृम्फिष्यन्तीभ्याम् तृम्फिष्यन्तीभ्यः
षष्ठीतृम्फिष्यन्त्याः तृम्फिष्यन्त्योः तृम्फिष्यन्तीनाम्
सप्तमीतृम्फिष्यन्त्याम् तृम्फिष्यन्त्योः तृम्फिष्यन्तीषु

समास तृम्फिष्यन्ति तृम्फिष्यन्ती

अव्यय ॰तृम्फिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria