Declension table of ?tṛkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛkṣyamāṇaḥ tṛkṣyamāṇau tṛkṣyamāṇāḥ
Vocativetṛkṣyamāṇa tṛkṣyamāṇau tṛkṣyamāṇāḥ
Accusativetṛkṣyamāṇam tṛkṣyamāṇau tṛkṣyamāṇān
Instrumentaltṛkṣyamāṇena tṛkṣyamāṇābhyām tṛkṣyamāṇaiḥ tṛkṣyamāṇebhiḥ
Dativetṛkṣyamāṇāya tṛkṣyamāṇābhyām tṛkṣyamāṇebhyaḥ
Ablativetṛkṣyamāṇāt tṛkṣyamāṇābhyām tṛkṣyamāṇebhyaḥ
Genitivetṛkṣyamāṇasya tṛkṣyamāṇayoḥ tṛkṣyamāṇānām
Locativetṛkṣyamāṇe tṛkṣyamāṇayoḥ tṛkṣyamāṇeṣu

Compound tṛkṣyamāṇa -

Adverb -tṛkṣyamāṇam -tṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria