Declension table of ?tṛkṣitavyā

Deva

FeminineSingularDualPlural
Nominativetṛkṣitavyā tṛkṣitavye tṛkṣitavyāḥ
Vocativetṛkṣitavye tṛkṣitavye tṛkṣitavyāḥ
Accusativetṛkṣitavyām tṛkṣitavye tṛkṣitavyāḥ
Instrumentaltṛkṣitavyayā tṛkṣitavyābhyām tṛkṣitavyābhiḥ
Dativetṛkṣitavyāyai tṛkṣitavyābhyām tṛkṣitavyābhyaḥ
Ablativetṛkṣitavyāyāḥ tṛkṣitavyābhyām tṛkṣitavyābhyaḥ
Genitivetṛkṣitavyāyāḥ tṛkṣitavyayoḥ tṛkṣitavyānām
Locativetṛkṣitavyāyām tṛkṣitavyayoḥ tṛkṣitavyāsu

Adverb -tṛkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria