Declension table of ?tṛkṣitavya

Deva

NeuterSingularDualPlural
Nominativetṛkṣitavyam tṛkṣitavye tṛkṣitavyāni
Vocativetṛkṣitavya tṛkṣitavye tṛkṣitavyāni
Accusativetṛkṣitavyam tṛkṣitavye tṛkṣitavyāni
Instrumentaltṛkṣitavyena tṛkṣitavyābhyām tṛkṣitavyaiḥ
Dativetṛkṣitavyāya tṛkṣitavyābhyām tṛkṣitavyebhyaḥ
Ablativetṛkṣitavyāt tṛkṣitavyābhyām tṛkṣitavyebhyaḥ
Genitivetṛkṣitavyasya tṛkṣitavyayoḥ tṛkṣitavyānām
Locativetṛkṣitavye tṛkṣitavyayoḥ tṛkṣitavyeṣu

Compound tṛkṣitavya -

Adverb -tṛkṣitavyam -tṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria