Declension table of ?tṛkṣita

Deva

NeuterSingularDualPlural
Nominativetṛkṣitam tṛkṣite tṛkṣitāni
Vocativetṛkṣita tṛkṣite tṛkṣitāni
Accusativetṛkṣitam tṛkṣite tṛkṣitāni
Instrumentaltṛkṣitena tṛkṣitābhyām tṛkṣitaiḥ
Dativetṛkṣitāya tṛkṣitābhyām tṛkṣitebhyaḥ
Ablativetṛkṣitāt tṛkṣitābhyām tṛkṣitebhyaḥ
Genitivetṛkṣitasya tṛkṣitayoḥ tṛkṣitānām
Locativetṛkṣite tṛkṣitayoḥ tṛkṣiteṣu

Compound tṛkṣita -

Adverb -tṛkṣitam -tṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria