Declension table of ?tṛkṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛkṣiṣyamāṇaḥ tṛkṣiṣyamāṇau tṛkṣiṣyamāṇāḥ
Vocativetṛkṣiṣyamāṇa tṛkṣiṣyamāṇau tṛkṣiṣyamāṇāḥ
Accusativetṛkṣiṣyamāṇam tṛkṣiṣyamāṇau tṛkṣiṣyamāṇān
Instrumentaltṛkṣiṣyamāṇena tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇaiḥ tṛkṣiṣyamāṇebhiḥ
Dativetṛkṣiṣyamāṇāya tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇebhyaḥ
Ablativetṛkṣiṣyamāṇāt tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇebhyaḥ
Genitivetṛkṣiṣyamāṇasya tṛkṣiṣyamāṇayoḥ tṛkṣiṣyamāṇānām
Locativetṛkṣiṣyamāṇe tṛkṣiṣyamāṇayoḥ tṛkṣiṣyamāṇeṣu

Compound tṛkṣiṣyamāṇa -

Adverb -tṛkṣiṣyamāṇam -tṛkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria