Declension table of ?tṛkṣantī

Deva

FeminineSingularDualPlural
Nominativetṛkṣantī tṛkṣantyau tṛkṣantyaḥ
Vocativetṛkṣanti tṛkṣantyau tṛkṣantyaḥ
Accusativetṛkṣantīm tṛkṣantyau tṛkṣantīḥ
Instrumentaltṛkṣantyā tṛkṣantībhyām tṛkṣantībhiḥ
Dativetṛkṣantyai tṛkṣantībhyām tṛkṣantībhyaḥ
Ablativetṛkṣantyāḥ tṛkṣantībhyām tṛkṣantībhyaḥ
Genitivetṛkṣantyāḥ tṛkṣantyoḥ tṛkṣantīnām
Locativetṛkṣantyām tṛkṣantyoḥ tṛkṣantīṣu

Compound tṛkṣanti - tṛkṣantī -

Adverb -tṛkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria