Declension table of ?tṛkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativetṛkṣamāṇam tṛkṣamāṇe tṛkṣamāṇāni
Vocativetṛkṣamāṇa tṛkṣamāṇe tṛkṣamāṇāni
Accusativetṛkṣamāṇam tṛkṣamāṇe tṛkṣamāṇāni
Instrumentaltṛkṣamāṇena tṛkṣamāṇābhyām tṛkṣamāṇaiḥ
Dativetṛkṣamāṇāya tṛkṣamāṇābhyām tṛkṣamāṇebhyaḥ
Ablativetṛkṣamāṇāt tṛkṣamāṇābhyām tṛkṣamāṇebhyaḥ
Genitivetṛkṣamāṇasya tṛkṣamāṇayoḥ tṛkṣamāṇānām
Locativetṛkṣamāṇe tṛkṣamāṇayoḥ tṛkṣamāṇeṣu

Compound tṛkṣamāṇa -

Adverb -tṛkṣamāṇam -tṛkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria