Declension table of ?tṛkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativetṛkṣaṇīyam tṛkṣaṇīye tṛkṣaṇīyāni
Vocativetṛkṣaṇīya tṛkṣaṇīye tṛkṣaṇīyāni
Accusativetṛkṣaṇīyam tṛkṣaṇīye tṛkṣaṇīyāni
Instrumentaltṛkṣaṇīyena tṛkṣaṇīyābhyām tṛkṣaṇīyaiḥ
Dativetṛkṣaṇīyāya tṛkṣaṇīyābhyām tṛkṣaṇīyebhyaḥ
Ablativetṛkṣaṇīyāt tṛkṣaṇīyābhyām tṛkṣaṇīyebhyaḥ
Genitivetṛkṣaṇīyasya tṛkṣaṇīyayoḥ tṛkṣaṇīyānām
Locativetṛkṣaṇīye tṛkṣaṇīyayoḥ tṛkṣaṇīyeṣu

Compound tṛkṣaṇīya -

Adverb -tṛkṣaṇīyam -tṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria