Declension table of ?tṛkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetṛkṣaṇīyaḥ tṛkṣaṇīyau tṛkṣaṇīyāḥ
Vocativetṛkṣaṇīya tṛkṣaṇīyau tṛkṣaṇīyāḥ
Accusativetṛkṣaṇīyam tṛkṣaṇīyau tṛkṣaṇīyān
Instrumentaltṛkṣaṇīyena tṛkṣaṇīyābhyām tṛkṣaṇīyaiḥ tṛkṣaṇīyebhiḥ
Dativetṛkṣaṇīyāya tṛkṣaṇīyābhyām tṛkṣaṇīyebhyaḥ
Ablativetṛkṣaṇīyāt tṛkṣaṇīyābhyām tṛkṣaṇīyebhyaḥ
Genitivetṛkṣaṇīyasya tṛkṣaṇīyayoḥ tṛkṣaṇīyānām
Locativetṛkṣaṇīye tṛkṣaṇīyayoḥ tṛkṣaṇīyeṣu

Compound tṛkṣaṇīya -

Adverb -tṛkṣaṇīyam -tṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria