Declension table of ?tṛdyamāna

Deva

MasculineSingularDualPlural
Nominativetṛdyamānaḥ tṛdyamānau tṛdyamānāḥ
Vocativetṛdyamāna tṛdyamānau tṛdyamānāḥ
Accusativetṛdyamānam tṛdyamānau tṛdyamānān
Instrumentaltṛdyamānena tṛdyamānābhyām tṛdyamānaiḥ tṛdyamānebhiḥ
Dativetṛdyamānāya tṛdyamānābhyām tṛdyamānebhyaḥ
Ablativetṛdyamānāt tṛdyamānābhyām tṛdyamānebhyaḥ
Genitivetṛdyamānasya tṛdyamānayoḥ tṛdyamānānām
Locativetṛdyamāne tṛdyamānayoḥ tṛdyamāneṣu

Compound tṛdyamāna -

Adverb -tṛdyamānam -tṛdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria