Declension table of ?tṛdyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛdyamānaḥ | tṛdyamānau | tṛdyamānāḥ |
Vocative | tṛdyamāna | tṛdyamānau | tṛdyamānāḥ |
Accusative | tṛdyamānam | tṛdyamānau | tṛdyamānān |
Instrumental | tṛdyamānena | tṛdyamānābhyām | tṛdyamānaiḥ tṛdyamānebhiḥ |
Dative | tṛdyamānāya | tṛdyamānābhyām | tṛdyamānebhyaḥ |
Ablative | tṛdyamānāt | tṛdyamānābhyām | tṛdyamānebhyaḥ |
Genitive | tṛdyamānasya | tṛdyamānayoḥ | tṛdyamānānām |
Locative | tṛdyamāne | tṛdyamānayoḥ | tṛdyamāneṣu |