Declension table of ?tṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetṛṣyamāṇā tṛṣyamāṇe tṛṣyamāṇāḥ
Vocativetṛṣyamāṇe tṛṣyamāṇe tṛṣyamāṇāḥ
Accusativetṛṣyamāṇām tṛṣyamāṇe tṛṣyamāṇāḥ
Instrumentaltṛṣyamāṇayā tṛṣyamāṇābhyām tṛṣyamāṇābhiḥ
Dativetṛṣyamāṇāyai tṛṣyamāṇābhyām tṛṣyamāṇābhyaḥ
Ablativetṛṣyamāṇāyāḥ tṛṣyamāṇābhyām tṛṣyamāṇābhyaḥ
Genitivetṛṣyamāṇāyāḥ tṛṣyamāṇayoḥ tṛṣyamāṇānām
Locativetṛṣyamāṇāyām tṛṣyamāṇayoḥ tṛṣyamāṇāsu

Adverb -tṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria