Declension table of ?tṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛṣyamāṇaḥ tṛṣyamāṇau tṛṣyamāṇāḥ
Vocativetṛṣyamāṇa tṛṣyamāṇau tṛṣyamāṇāḥ
Accusativetṛṣyamāṇam tṛṣyamāṇau tṛṣyamāṇān
Instrumentaltṛṣyamāṇena tṛṣyamāṇābhyām tṛṣyamāṇaiḥ tṛṣyamāṇebhiḥ
Dativetṛṣyamāṇāya tṛṣyamāṇābhyām tṛṣyamāṇebhyaḥ
Ablativetṛṣyamāṇāt tṛṣyamāṇābhyām tṛṣyamāṇebhyaḥ
Genitivetṛṣyamāṇasya tṛṣyamāṇayoḥ tṛṣyamāṇānām
Locativetṛṣyamāṇe tṛṣyamāṇayoḥ tṛṣyamāṇeṣu

Compound tṛṣyamāṇa -

Adverb -tṛṣyamāṇam -tṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria