सुबन्तावली ?तृषुच्यवसा

Roma

स्त्रीएकद्विबहु
प्रथमातृषुच्यवसा तृषुच्यवसे तृषुच्यवसाः
सम्बोधनम्तृषुच्यवसे तृषुच्यवसे तृषुच्यवसाः
द्वितीयातृषुच्यवसाम् तृषुच्यवसे तृषुच्यवसाः
तृतीयातृषुच्यवसया तृषुच्यवसाभ्याम् तृषुच्यवसाभिः
चतुर्थीतृषुच्यवसायै तृषुच्यवसाभ्याम् तृषुच्यवसाभ्यः
पञ्चमीतृषुच्यवसायाः तृषुच्यवसाभ्याम् तृषुच्यवसाभ्यः
षष्ठीतृषुच्यवसायाः तृषुच्यवसयोः तृषुच्यवसानाम्
सप्तमीतृषुच्यवसायाम् तृषुच्यवसयोः तृषुच्यवसासु

अव्यय ॰तृषुच्यवसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria