Declension table of ?tṛṣitavatī

Deva

FeminineSingularDualPlural
Nominativetṛṣitavatī tṛṣitavatyau tṛṣitavatyaḥ
Vocativetṛṣitavati tṛṣitavatyau tṛṣitavatyaḥ
Accusativetṛṣitavatīm tṛṣitavatyau tṛṣitavatīḥ
Instrumentaltṛṣitavatyā tṛṣitavatībhyām tṛṣitavatībhiḥ
Dativetṛṣitavatyai tṛṣitavatībhyām tṛṣitavatībhyaḥ
Ablativetṛṣitavatyāḥ tṛṣitavatībhyām tṛṣitavatībhyaḥ
Genitivetṛṣitavatyāḥ tṛṣitavatyoḥ tṛṣitavatīnām
Locativetṛṣitavatyām tṛṣitavatyoḥ tṛṣitavatīṣu

Compound tṛṣitavati - tṛṣitavatī -

Adverb -tṛṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria