Declension table of ?tṛṣitavat

Deva

MasculineSingularDualPlural
Nominativetṛṣitavān tṛṣitavantau tṛṣitavantaḥ
Vocativetṛṣitavan tṛṣitavantau tṛṣitavantaḥ
Accusativetṛṣitavantam tṛṣitavantau tṛṣitavataḥ
Instrumentaltṛṣitavatā tṛṣitavadbhyām tṛṣitavadbhiḥ
Dativetṛṣitavate tṛṣitavadbhyām tṛṣitavadbhyaḥ
Ablativetṛṣitavataḥ tṛṣitavadbhyām tṛṣitavadbhyaḥ
Genitivetṛṣitavataḥ tṛṣitavatoḥ tṛṣitavatām
Locativetṛṣitavati tṛṣitavatoḥ tṛṣitavatsu

Compound tṛṣitavat -

Adverb -tṛṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria