Declension table of tṛṣita

Deva

NeuterSingularDualPlural
Nominativetṛṣitam tṛṣite tṛṣitāni
Vocativetṛṣita tṛṣite tṛṣitāni
Accusativetṛṣitam tṛṣite tṛṣitāni
Instrumentaltṛṣitena tṛṣitābhyām tṛṣitaiḥ
Dativetṛṣitāya tṛṣitābhyām tṛṣitebhyaḥ
Ablativetṛṣitāt tṛṣitābhyām tṛṣitebhyaḥ
Genitivetṛṣitasya tṛṣitayoḥ tṛṣitānām
Locativetṛṣite tṛṣitayoḥ tṛṣiteṣu

Compound tṛṣita -

Adverb -tṛṣitam -tṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria