सुबन्तावली ?तृष्टवन्दना

Roma

स्त्रीएकद्विबहु
प्रथमातृष्टवन्दना तृष्टवन्दने तृष्टवन्दनाः
सम्बोधनम्तृष्टवन्दने तृष्टवन्दने तृष्टवन्दनाः
द्वितीयातृष्टवन्दनाम् तृष्टवन्दने तृष्टवन्दनाः
तृतीयातृष्टवन्दनया तृष्टवन्दनाभ्याम् तृष्टवन्दनाभिः
चतुर्थीतृष्टवन्दनायै तृष्टवन्दनाभ्याम् तृष्टवन्दनाभ्यः
पञ्चमीतृष्टवन्दनायाः तृष्टवन्दनाभ्याम् तृष्टवन्दनाभ्यः
षष्ठीतृष्टवन्दनायाः तृष्टवन्दनयोः तृष्टवन्दनानाम्
सप्तमीतृष्टवन्दनायाम् तृष्टवन्दनयोः तृष्टवन्दनासु

अव्यय ॰तृष्टवन्दनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria