सुबन्तावली ?तृष्टजम्भा

Roma

स्त्रीएकद्विबहु
प्रथमातृष्टजम्भा तृष्टजम्भे तृष्टजम्भाः
सम्बोधनम्तृष्टजम्भे तृष्टजम्भे तृष्टजम्भाः
द्वितीयातृष्टजम्भाम् तृष्टजम्भे तृष्टजम्भाः
तृतीयातृष्टजम्भया तृष्टजम्भाभ्याम् तृष्टजम्भाभिः
चतुर्थीतृष्टजम्भायै तृष्टजम्भाभ्याम् तृष्टजम्भाभ्यः
पञ्चमीतृष्टजम्भायाः तृष्टजम्भाभ्याम् तृष्टजम्भाभ्यः
षष्ठीतृष्टजम्भायाः तृष्टजम्भयोः तृष्टजम्भानाम्
सप्तमीतृष्टजम्भायाम् तृष्टजम्भयोः तृष्टजम्भासु

अव्यय ॰तृष्टजम्भम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria