Declension table of ?tṛṣṇārtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛṣṇārtam | tṛṣṇārte | tṛṣṇārtāni |
Vocative | tṛṣṇārta | tṛṣṇārte | tṛṣṇārtāni |
Accusative | tṛṣṇārtam | tṛṣṇārte | tṛṣṇārtāni |
Instrumental | tṛṣṇārtena | tṛṣṇārtābhyām | tṛṣṇārtaiḥ |
Dative | tṛṣṇārtāya | tṛṣṇārtābhyām | tṛṣṇārtebhyaḥ |
Ablative | tṛṣṇārtāt | tṛṣṇārtābhyām | tṛṣṇārtebhyaḥ |
Genitive | tṛṣṇārtasya | tṛṣṇārtayoḥ | tṛṣṇārtānām |
Locative | tṛṣṇārte | tṛṣṇārtayoḥ | tṛṣṇārteṣu |