Declension table of ?tṛṇottama

Deva

MasculineSingularDualPlural
Nominativetṛṇottamaḥ tṛṇottamau tṛṇottamāḥ
Vocativetṛṇottama tṛṇottamau tṛṇottamāḥ
Accusativetṛṇottamam tṛṇottamau tṛṇottamān
Instrumentaltṛṇottamena tṛṇottamābhyām tṛṇottamaiḥ tṛṇottamebhiḥ
Dativetṛṇottamāya tṛṇottamābhyām tṛṇottamebhyaḥ
Ablativetṛṇottamāt tṛṇottamābhyām tṛṇottamebhyaḥ
Genitivetṛṇottamasya tṛṇottamayoḥ tṛṇottamānām
Locativetṛṇottame tṛṇottamayoḥ tṛṇottameṣu

Compound tṛṇottama -

Adverb -tṛṇottamam -tṛṇottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria