सुबन्तावली ?तृणोलप

Roma

नपुंसकम्एकद्विबहु
प्रथमातृणोलपम् तृणोलपे तृणोलपानि
सम्बोधनम्तृणोलप तृणोलपे तृणोलपानि
द्वितीयातृणोलपम् तृणोलपे तृणोलपानि
तृतीयातृणोलपेन तृणोलपाभ्याम् तृणोलपैः
चतुर्थीतृणोलपाय तृणोलपाभ्याम् तृणोलपेभ्यः
पञ्चमीतृणोलपात् तृणोलपाभ्याम् तृणोलपेभ्यः
षष्ठीतृणोलपस्य तृणोलपयोः तृणोलपानाम्
सप्तमीतृणोलपे तृणोलपयोः तृणोलपेषु

समास तृणोलप

अव्यय ॰तृणोलपम् ॰तृणोलपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria