Declension table of ?tṛṇekṣu

Deva

MasculineSingularDualPlural
Nominativetṛṇekṣuḥ tṛṇekṣū tṛṇekṣavaḥ
Vocativetṛṇekṣo tṛṇekṣū tṛṇekṣavaḥ
Accusativetṛṇekṣum tṛṇekṣū tṛṇekṣūn
Instrumentaltṛṇekṣuṇā tṛṇekṣubhyām tṛṇekṣubhiḥ
Dativetṛṇekṣave tṛṇekṣubhyām tṛṇekṣubhyaḥ
Ablativetṛṇekṣoḥ tṛṇekṣubhyām tṛṇekṣubhyaḥ
Genitivetṛṇekṣoḥ tṛṇekṣvoḥ tṛṇekṣūṇām
Locativetṛṇekṣau tṛṇekṣvoḥ tṛṇekṣuṣu

Compound tṛṇekṣu -

Adverb -tṛṇekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria