Declension table of tṛṇaskanda

Deva

MasculineSingularDualPlural
Nominativetṛṇaskandaḥ tṛṇaskandau tṛṇaskandāḥ
Vocativetṛṇaskanda tṛṇaskandau tṛṇaskandāḥ
Accusativetṛṇaskandam tṛṇaskandau tṛṇaskandān
Instrumentaltṛṇaskandena tṛṇaskandābhyām tṛṇaskandaiḥ tṛṇaskandebhiḥ
Dativetṛṇaskandāya tṛṇaskandābhyām tṛṇaskandebhyaḥ
Ablativetṛṇaskandāt tṛṇaskandābhyām tṛṇaskandebhyaḥ
Genitivetṛṇaskandasya tṛṇaskandayoḥ tṛṇaskandānām
Locativetṛṇaskande tṛṇaskandayoḥ tṛṇaskandeṣu

Compound tṛṇaskanda -

Adverb -tṛṇaskandam -tṛṇaskandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria