Declension table of ?tṛṇasiṃha

Deva

MasculineSingularDualPlural
Nominativetṛṇasiṃhaḥ tṛṇasiṃhau tṛṇasiṃhāḥ
Vocativetṛṇasiṃha tṛṇasiṃhau tṛṇasiṃhāḥ
Accusativetṛṇasiṃham tṛṇasiṃhau tṛṇasiṃhān
Instrumentaltṛṇasiṃhena tṛṇasiṃhābhyām tṛṇasiṃhaiḥ tṛṇasiṃhebhiḥ
Dativetṛṇasiṃhāya tṛṇasiṃhābhyām tṛṇasiṃhebhyaḥ
Ablativetṛṇasiṃhāt tṛṇasiṃhābhyām tṛṇasiṃhebhyaḥ
Genitivetṛṇasiṃhasya tṛṇasiṃhayoḥ tṛṇasiṃhānām
Locativetṛṇasiṃhe tṛṇasiṃhayoḥ tṛṇasiṃheṣu

Compound tṛṇasiṃha -

Adverb -tṛṇasiṃham -tṛṇasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria