सुबन्तावली ?तृणस

Roma

नपुंसकम्एकद्विबहु
प्रथमातृणसम् तृणसे तृणसानि
सम्बोधनम्तृणस तृणसे तृणसानि
द्वितीयातृणसम् तृणसे तृणसानि
तृतीयातृणसेन तृणसाभ्याम् तृणसैः
चतुर्थीतृणसाय तृणसाभ्याम् तृणसेभ्यः
पञ्चमीतृणसात् तृणसाभ्याम् तृणसेभ्यः
षष्ठीतृणसस्य तृणसयोः तृणसानाम्
सप्तमीतृणसे तृणसयोः तृणसेषु

समास तृणस

अव्यय ॰तृणसम् ॰तृणसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria