Declension table of ?tṛṇasaṃvāha

Deva

MasculineSingularDualPlural
Nominativetṛṇasaṃvāhaḥ tṛṇasaṃvāhau tṛṇasaṃvāhāḥ
Vocativetṛṇasaṃvāha tṛṇasaṃvāhau tṛṇasaṃvāhāḥ
Accusativetṛṇasaṃvāham tṛṇasaṃvāhau tṛṇasaṃvāhān
Instrumentaltṛṇasaṃvāhena tṛṇasaṃvāhābhyām tṛṇasaṃvāhaiḥ tṛṇasaṃvāhebhiḥ
Dativetṛṇasaṃvāhāya tṛṇasaṃvāhābhyām tṛṇasaṃvāhebhyaḥ
Ablativetṛṇasaṃvāhāt tṛṇasaṃvāhābhyām tṛṇasaṃvāhebhyaḥ
Genitivetṛṇasaṃvāhasya tṛṇasaṃvāhayoḥ tṛṇasaṃvāhānām
Locativetṛṇasaṃvāhe tṛṇasaṃvāhayoḥ tṛṇasaṃvāheṣu

Compound tṛṇasaṃvāha -

Adverb -tṛṇasaṃvāham -tṛṇasaṃvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria