सुबन्तावली ?तृणप

Roma

पुमान्एकद्विबहु
प्रथमातृणपः तृणपौ तृणपाः
सम्बोधनम्तृणप तृणपौ तृणपाः
द्वितीयातृणपम् तृणपौ तृणपान्
तृतीयातृणपेन तृणपाभ्याम् तृणपैः तृणपेभिः
चतुर्थीतृणपाय तृणपाभ्याम् तृणपेभ्यः
पञ्चमीतृणपात् तृणपाभ्याम् तृणपेभ्यः
षष्ठीतृणपस्य तृणपयोः तृणपानाम्
सप्तमीतृणपे तृणपयोः तृणपेषु

समास तृणप

अव्यय ॰तृणपम् ॰तृणपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria