सुबन्तावली ?तृणमय

Roma

नपुंसकम्एकद्विबहु
प्रथमातृणमयम् तृणमये तृणमयानि
सम्बोधनम्तृणमय तृणमये तृणमयानि
द्वितीयातृणमयम् तृणमये तृणमयानि
तृतीयातृणमयेन तृणमयाभ्याम् तृणमयैः
चतुर्थीतृणमयाय तृणमयाभ्याम् तृणमयेभ्यः
पञ्चमीतृणमयात् तृणमयाभ्याम् तृणमयेभ्यः
षष्ठीतृणमयस्य तृणमययोः तृणमयानाम्
सप्तमीतृणमये तृणमययोः तृणमयेषु

समास तृणमय

अव्यय ॰तृणमयम् ॰तृणमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria