सुबन्तावली तृणमणि

Roma

पुमान्एकद्विबहु
प्रथमातृणमणिः तृणमणी तृणमणयः
सम्बोधनम्तृणमणे तृणमणी तृणमणयः
द्वितीयातृणमणिम् तृणमणी तृणमणीन्
तृतीयातृणमणिना तृणमणिभ्याम् तृणमणिभिः
चतुर्थीतृणमणये तृणमणिभ्याम् तृणमणिभ्यः
पञ्चमीतृणमणेः तृणमणिभ्याम् तृणमणिभ्यः
षष्ठीतृणमणेः तृणमण्योः तृणमणीनाम्
सप्तमीतृणमणौ तृणमण्योः तृणमणिषु

समास तृणमणि

अव्यय ॰तृणमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria