Declension table of tṛṇamaṇi

Deva

MasculineSingularDualPlural
Nominativetṛṇamaṇiḥ tṛṇamaṇī tṛṇamaṇayaḥ
Vocativetṛṇamaṇe tṛṇamaṇī tṛṇamaṇayaḥ
Accusativetṛṇamaṇim tṛṇamaṇī tṛṇamaṇīn
Instrumentaltṛṇamaṇinā tṛṇamaṇibhyām tṛṇamaṇibhiḥ
Dativetṛṇamaṇaye tṛṇamaṇibhyām tṛṇamaṇibhyaḥ
Ablativetṛṇamaṇeḥ tṛṇamaṇibhyām tṛṇamaṇibhyaḥ
Genitivetṛṇamaṇeḥ tṛṇamaṇyoḥ tṛṇamaṇīnām
Locativetṛṇamaṇau tṛṇamaṇyoḥ tṛṇamaṇiṣu

Compound tṛṇamaṇi -

Adverb -tṛṇamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria