Declension table of tṛṇakuñcaka

Deva

NeuterSingularDualPlural
Nominativetṛṇakuñcakam tṛṇakuñcake tṛṇakuñcakāni
Vocativetṛṇakuñcaka tṛṇakuñcake tṛṇakuñcakāni
Accusativetṛṇakuñcakam tṛṇakuñcake tṛṇakuñcakāni
Instrumentaltṛṇakuñcakena tṛṇakuñcakābhyām tṛṇakuñcakaiḥ
Dativetṛṇakuñcakāya tṛṇakuñcakābhyām tṛṇakuñcakebhyaḥ
Ablativetṛṇakuñcakāt tṛṇakuñcakābhyām tṛṇakuñcakebhyaḥ
Genitivetṛṇakuñcakasya tṛṇakuñcakayoḥ tṛṇakuñcakānām
Locativetṛṇakuñcake tṛṇakuñcakayoḥ tṛṇakuñcakeṣu

Compound tṛṇakuñcaka -

Adverb -tṛṇakuñcakam -tṛṇakuñcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria