Declension table of tṛṇakāṇḍa

Deva

NeuterSingularDualPlural
Nominativetṛṇakāṇḍam tṛṇakāṇḍe tṛṇakāṇḍāni
Vocativetṛṇakāṇḍa tṛṇakāṇḍe tṛṇakāṇḍāni
Accusativetṛṇakāṇḍam tṛṇakāṇḍe tṛṇakāṇḍāni
Instrumentaltṛṇakāṇḍena tṛṇakāṇḍābhyām tṛṇakāṇḍaiḥ
Dativetṛṇakāṇḍāya tṛṇakāṇḍābhyām tṛṇakāṇḍebhyaḥ
Ablativetṛṇakāṇḍāt tṛṇakāṇḍābhyām tṛṇakāṇḍebhyaḥ
Genitivetṛṇakāṇḍasya tṛṇakāṇḍayoḥ tṛṇakāṇḍānām
Locativetṛṇakāṇḍe tṛṇakāṇḍayoḥ tṛṇakāṇḍeṣu

Compound tṛṇakāṇḍa -

Adverb -tṛṇakāṇḍam -tṛṇakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria