सुबन्तावली ?तृणजम्भना

Roma

स्त्रीएकद्विबहु
प्रथमातृणजम्भना तृणजम्भने तृणजम्भनाः
सम्बोधनम्तृणजम्भने तृणजम्भने तृणजम्भनाः
द्वितीयातृणजम्भनाम् तृणजम्भने तृणजम्भनाः
तृतीयातृणजम्भनया तृणजम्भनाभ्याम् तृणजम्भनाभिः
चतुर्थीतृणजम्भनायै तृणजम्भनाभ्याम् तृणजम्भनाभ्यः
पञ्चमीतृणजम्भनायाः तृणजम्भनाभ्याम् तृणजम्भनाभ्यः
षष्ठीतृणजम्भनायाः तृणजम्भनयोः तृणजम्भनानाम्
सप्तमीतृणजम्भनायाम् तृणजम्भनयोः तृणजम्भनासु

अव्यय ॰तृणजम्भनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria