सुबन्तावली ?तृणजम्भन्

Roma

पुमान्एकद्विबहु
प्रथमातृणजम्भा तृणजम्भानौ तृणजम्भानः
सम्बोधनम्तृणजम्भन् तृणजम्भानौ तृणजम्भानः
द्वितीयातृणजम्भानम् तृणजम्भानौ तृणजम्भ्नः
तृतीयातृणजम्भ्ना तृणजम्भभ्याम् तृणजम्भभिः
चतुर्थीतृणजम्भ्ने तृणजम्भभ्याम् तृणजम्भभ्यः
पञ्चमीतृणजम्भ्नः तृणजम्भभ्याम् तृणजम्भभ्यः
षष्ठीतृणजम्भ्नः तृणजम्भ्नोः तृणजम्भ्नाम्
सप्तमीतृणजम्भ्नि तृणजम्भनि तृणजम्भ्नोः तृणजम्भसु

समास तृणजम्भ

अव्यय ॰तृणजम्भम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria