सुबन्तावली ?तृणजलूका

Roma

स्त्रीएकद्विबहु
प्रथमातृणजलूका तृणजलूके तृणजलूकाः
सम्बोधनम्तृणजलूके तृणजलूके तृणजलूकाः
द्वितीयातृणजलूकाम् तृणजलूके तृणजलूकाः
तृतीयातृणजलूकया तृणजलूकाभ्याम् तृणजलूकाभिः
चतुर्थीतृणजलूकायै तृणजलूकाभ्याम् तृणजलूकाभ्यः
पञ्चमीतृणजलूकायाः तृणजलूकाभ्याम् तृणजलूकाभ्यः
षष्ठीतृणजलूकायाः तृणजलूकयोः तृणजलूकानाम्
सप्तमीतृणजलूकायाम् तृणजलूकयोः तृणजलूकासु

अव्यय ॰तृणजलूकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria