Declension table of ?tṛṇajāti

Deva

FeminineSingularDualPlural
Nominativetṛṇajātiḥ tṛṇajātī tṛṇajātayaḥ
Vocativetṛṇajāte tṛṇajātī tṛṇajātayaḥ
Accusativetṛṇajātim tṛṇajātī tṛṇajātīḥ
Instrumentaltṛṇajātyā tṛṇajātibhyām tṛṇajātibhiḥ
Dativetṛṇajātyai tṛṇajātaye tṛṇajātibhyām tṛṇajātibhyaḥ
Ablativetṛṇajātyāḥ tṛṇajāteḥ tṛṇajātibhyām tṛṇajātibhyaḥ
Genitivetṛṇajātyāḥ tṛṇajāteḥ tṛṇajātyoḥ tṛṇajātīnām
Locativetṛṇajātyām tṛṇajātau tṛṇajātyoḥ tṛṇajātiṣu

Compound tṛṇajāti -

Adverb -tṛṇajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria