सुबन्तावली ?तृणहर्म्य

Roma

पुमान्एकद्विबहु
प्रथमातृणहर्म्यः तृणहर्म्यौ तृणहर्म्याः
सम्बोधनम्तृणहर्म्य तृणहर्म्यौ तृणहर्म्याः
द्वितीयातृणहर्म्यम् तृणहर्म्यौ तृणहर्म्यान्
तृतीयातृणहर्म्येण तृणहर्म्याभ्याम् तृणहर्म्यैः तृणहर्म्येभिः
चतुर्थीतृणहर्म्याय तृणहर्म्याभ्याम् तृणहर्म्येभ्यः
पञ्चमीतृणहर्म्यात् तृणहर्म्याभ्याम् तृणहर्म्येभ्यः
षष्ठीतृणहर्म्यस्य तृणहर्म्ययोः तृणहर्म्याणाम्
सप्तमीतृणहर्म्ये तृणहर्म्ययोः तृणहर्म्येषु

समास तृणहर्म्य

अव्यय ॰तृणहर्म्यम् ॰तृणहर्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria