Declension table of ?tṛṇagaḍa

Deva

MasculineSingularDualPlural
Nominativetṛṇagaḍaḥ tṛṇagaḍau tṛṇagaḍāḥ
Vocativetṛṇagaḍa tṛṇagaḍau tṛṇagaḍāḥ
Accusativetṛṇagaḍam tṛṇagaḍau tṛṇagaḍān
Instrumentaltṛṇagaḍena tṛṇagaḍābhyām tṛṇagaḍaiḥ tṛṇagaḍebhiḥ
Dativetṛṇagaḍāya tṛṇagaḍābhyām tṛṇagaḍebhyaḥ
Ablativetṛṇagaḍāt tṛṇagaḍābhyām tṛṇagaḍebhyaḥ
Genitivetṛṇagaḍasya tṛṇagaḍayoḥ tṛṇagaḍānām
Locativetṛṇagaḍe tṛṇagaḍayoḥ tṛṇagaḍeṣu

Compound tṛṇagaḍa -

Adverb -tṛṇagaḍam -tṛṇagaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria